Mahākālastotram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

महाकालस्तोत्रम्

mahākālastotram


namasyāmi mahākālaṃ sarvasampattidāyakam |

kharvaṃ lambodaraṃ nīlamaṣṭanāgavibhūṣitam || 1 ||

dvibhujaikamukhaṃ vīraṃ kapālakṛtaśekharam |

vyāghracarmakaṭīveṣṭaṃ śatārdhamuṇḍamālinam || 2 ||

bhāvābhāvaparicchinnaṃ jagatsaṃbodhakārakam |

sarvabhāvātmakaṃ nāthaṃ jagannātha namo'stu te || 3 ||

kṛṣṇavarṇaṃ mahātejaṃ siddhasādhakarakṣakam |

kartikapālinaṃ nāthaṃ mahākāla namo'stu te || 4 ||

vyāghracarmāmbaradharaṃ mahākrodhasvarūpiṇam |

dvādaśādityasaṃkāśaṃ mahākāla namo'stu te || 5 ||

mahādaṃṣṭrākarālāsyaṃ lalajjihvaṃ sabhairavam |

mahāraktābhanayanaṃ mahākāla namo'stu te || 6 ||

vibhrannaraśiromālāṃ nāgarājavibhūṣitam |

śmaśrutundilakaṃ vandyaṃ mahākāla namo'stu te || 7 ||

sabhrūbhaṅgaṃ trinetraṃ caivordhvapiṅgordhvakesaram |

yugāntānalapuñjābhaṃ mahākāla namo'stu te || 8 ||

trāsakaṃ sarvadaityānā(masthya)sṛṅmāṃsabhakṣakam |

rakṣitāraṃ bhaktimatāṃ mahākāla namo'stu te || 9 ||

siddhisādhanamantrasya viheṭhījyanarāśanam |

yugmasyāśvāsadātāraṃ mahākāla namo'stu te || 10 ||

saṃsārajaladheḥ pāraṃ naukā yānaikagāminī |

naukāyāne svatejāstvaṃ mahākāla namo'stu te || 11 ||

mahākālastavaṃ caitad yaḥ paṭhed bhaktimān naraḥ |

bhayārto mucyate bhīteraricintā nivartate || 12 ||

mahākālaṃ namaskṛtya yathoktakulajanmataḥ |

tena sujanmā bhavati sarvasiddhiparāyaṇaḥ || 13 ||



śrīmahākālastotraṃ sampūrṇam |